Vishnu Sahasranamam Lyrics in Hindi
Vishnu Sahasranamam Lyrics in Hindi ॐ शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशांतये ॥ 1 ॥ यस्यद्विरदवक्त्राद्याः पारिषद्याः परः शतम् ।विघ्नं निघ्नंति सततं विष्वक्सेनं तमाश्रये …
Vishnu Sahasranamam Lyrics in Hindi ॐ शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशांतये ॥ 1 ॥ यस्यद्विरदवक्त्राद्याः पारिषद्याः परः शतम् ।विघ्नं निघ्नंति सततं विष्वक्सेनं तमाश्रये …
Mere Banke Bihari Lal Lyrics in Hindi मेरे बांके बिहारी लाल,तू इतना ना करिओ श्रृंगार,नजर तोहे लग जाएगी। तेरी सुरतिया पे मन मोरा अटका।प्यारा लागे …
Om Jai Shiv Omkara Aarti Lyrics in Hindi pdf जय शिव ओंकारा ॐ जय शिव ओंकारा । ब्रह्मा विष्णु सदा शिव अर्द्धांगी धारा ॥ ॐ …
Chalo Bulawa Aaya Hai Lyrics in Hindi माता जिनको याद करे वो लोग निराले होते है माता जिनका नाम पुकारे किस्मत वाले होते है चलो …
Japji Sahib Lyrics in Hindi ik-oNkaar sat naam kartaa purakh nirbha-o nirvairakaal moorat ajoonee saibhaN gur parsaad.jap.aad sach jugaad sach.hai bhee sach naanak hosee bhee …
Mahalaya Lyrics in Hindi या चण्डी मधु कैदभाड़ी दैत्या दलानी या माहिशिशोन्मूलिनी या धूमेक्शना चंदा मुंडा माधनी या रक्तबीजाशनी सक्ती सुम्भा -निशुम्भा दैत्या दलानी या …
Sarva Mangala Mangalye Mantra in Hindi सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ Sarva Mangala Mangalye Mantra in English Sarva-Manggala-Maanggalye Shive Sarvaartha-Saadhike |Sharannye Trya[i-A]mbake Gauri Naaraayanni Namostu Te ||
Ya Devi Sarva Bhuteshu Mantra in Hindi या देवी सर्वभूतेषु नमो देव्यै महादेव्यै शिवायै सततं नमः ।नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥१॥ रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः ।ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥२॥ कल्याण्यै प्रणता वृद्धयै सिद्धयै कुर्मो नमो नमः ।नैर्ऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ॥३॥ दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ।ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥४॥ अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः ।नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥५॥ या देवी सर्वभूतेषु विष्णुमायेति शब्दिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥६॥ या देवी सर्वभूतेषु चेतनेत्यभिधीयते ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥७॥ या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥८॥ या देवी सर्वभूतेषु निद्रारूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥९॥ या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१०॥ या देवी सर्वभूतेषु छायारूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥११॥ या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१२॥ या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१३॥ या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१४॥ या देवी सर्वभूतेषु जातिरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥१५॥ …
Maa Saraswati Sharde Lyrics in Hindi हे शारदे माँ! हे शारदे माँ! अज्ञानता से हमें तार दे माँ। तू स्वर की देवी है संगीत तुझमें। …
Maiya Karu Ambe Teri Aarti Lyrics in Hindi मैंया करूं दुर्गे तोरी आरती हो मां । अरे सब पर रहियो सहाय मैया मोरी ।। करूं… …